B 322-9 Vikramavarṇana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 322/9
Title: Vikramavarṇana
Dimensions: 21.2 x 8.4 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/112
Remarks:


Reel No. B 322-9 Inventory No. 87080

Title Vikramavarṇana

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.2 x 8.4 cm

Folios 3

Lines per Folio 6

Foliation figures in the upprt left-hand margin of the verso and lower right-hand margin of the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 2/112

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śaṃkus suvāg vararucir maṇir aṃśudatto

jiṣṇus trilocanaharī ghaṭa(2)kharparākhyaḥ ||

anye pi saṃti kavayo ʼmarasiṃhapūrvā

yasyaiva vikramanṛpasya sabhāsado mi. (!) (3) || 1 ||

satyo varāhamihiraḥ śrutasenanāmā

śrīvādarāyaṇamaṇitthakumārasiṃḥāḥ ||

(śrī(4)vikramārkanṛpasaṃtyadisaṃti) caite

śrīkālataṃtrakavayas tv apare madādyāḥ || 2 || (fol. 1v1–4)

End

yo ruṃmadeśādhipatiṃ śakeśvaraṃ

jitvā gṛhī(4)tvojjayinīṃ mahāhave. ||

ānīya saṃbhrāmya mumoca (tat tv aho)

śrīvikramārkaḥ samasahya. (5) vikramaḥ (!) | 10 ||

tasmin sadā vikramamedinīśe

virājamāne samavantikāyām. ||

sarvatra(6)jā maṇḍalasaukhyasaṃpad

babhūva sarvatra ca vedakarma || 11 || (fol. 3r3–6)

Colophon

iti vikramavarṇanam || || (fol. 3r6)

Microfilm Details

Reel No. B 322/9

Date of Filming 14-07-1972

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 26-04-2005

Bibliography