B 322-9 Vikramavarṇana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 322/9
Title: Vikramavarṇana
Dimensions: 21.2 x 8.4 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/112
Remarks:
Reel No. B 322-9 Inventory No. 87080
Title Vikramavarṇana
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.2 x 8.4 cm
Folios 3
Lines per Folio 6
Foliation figures in the upprt left-hand margin of the verso and lower right-hand margin of the verso under the word rāmaḥ
Place of Deposit NAK
Accession No. 2/112
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śaṃkus suvāg vararucir maṇir aṃśudatto
jiṣṇus trilocanaharī ghaṭa(2)kharparākhyaḥ ||
anye pi saṃti kavayo ʼmarasiṃhapūrvā
yasyaiva vikramanṛpasya sabhāsado mi. (!) (3) || 1 ||
satyo varāhamihiraḥ śrutasenanāmā
śrīvādarāyaṇamaṇitthakumārasiṃḥāḥ ||
(śrī(4)vikramārkanṛpasaṃtyadisaṃti) caite
śrīkālataṃtrakavayas tv apare madādyāḥ || 2 || (fol. 1v1–4)
End
yo ruṃmadeśādhipatiṃ śakeśvaraṃ
jitvā gṛhī(4)tvojjayinīṃ mahāhave. ||
ānīya saṃbhrāmya mumoca (tat tv aho)
śrīvikramārkaḥ samasahya. (5) vikramaḥ (!) | 10 ||
tasmin sadā vikramamedinīśe
virājamāne samavantikāyām. ||
sarvatra(6)jā maṇḍalasaukhyasaṃpad
babhūva sarvatra ca vedakarma || 11 || (fol. 3r3–6)
Colophon
iti vikramavarṇanam || || (fol. 3r6)
Microfilm Details
Reel No. B 322/9
Date of Filming 14-07-1972
Exposures 2
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 26-04-2005
Bibliography